A 208-1 Kālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 208/1
Title: Kālītantra
Dimensions: 29.5 x 7.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/145
Remarks:
Reel No. A 208-1 Inventory No. 29653
Title Kālītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.5 x 7.5 cm
Folios 17
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/145
Manuscript Features
Excerpts
Beginning
❖ śrīmahācaṇḍikāyai namaḥ ||
śrīguhagaṇādhipataye namaḥ ||
kailāsaśikharāruḍhaṃ, devadevaṃ jagadguruṃ |
uvāca pārvvatī devī, bhaira(2)vaṃ parameśvaraṃ || 1 ||
pārvvaty uvāca ||
devadevamahādeva, sṛṣṭisthitilayātmakā |
kintu brahmamayaṃ dhāma, (!) śrotum icchāmi tattvataḥ (3) || 2 || (fol. 1v1–3)
End
anayā vidyayā samyak sādhayet svayam īpsitaṃ |
anayā vidyayā yad yat na sādhaya(6)ti ⟨sādhayati⟩ sādhakaḥ || 27 ||
pauruṣaṃ ///- tantraṃ, dhyānañ caiva ca pūjanaṃ |
prakāśāt siddhihāniḥ syāt tasmād yatnena gopa(7)yet || 28 ||
tasmāt sarvvaprayatnena goptavyaṃ devatāgaṇaiḥ |
yathārthān labhate kāmān, tathā kāryyam maheśvari ||
yo vyatkasādha(17v1)ko ʼjñānī tasmai satyaṃ prakāśayet || (fol. 17r5–17v1)
Colophon
iti śrīkālītantre dvādaśaḥ paṭalaḥ || || kālī prītir astu || || śubham astu || || (fol. 17v1)
Microfilm Details
Reel No. A 208/1
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 28-03-2007
Bibliography