A 208-1 Kālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 208/1
Title: Kālītantra
Dimensions: 29.5 x 7.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/145
Remarks:


Reel No. A 208-1 Inventory No. 29653

Title Kālītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 7.5 cm

Folios 17

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/145

Manuscript Features

Excerpts

Beginning

❖ śrīmahācaṇḍikāyai namaḥ ||

śrīguhagaṇādhipataye namaḥ ||

kailāsaśikharāruḍhaṃ, devadevaṃ jagadguruṃ |

uvāca pārvvatī devī, bhaira(2)vaṃ parameśvaraṃ || 1 ||

pārvvaty uvāca ||

devadevamahādeva, sṛṣṭisthitilayātmakā |

kintu brahmamayaṃ dhāma, (!) śrotum icchāmi tattvataḥ (3) || 2 || (fol. 1v1–3)

End

anayā vidyayā samyak sādhayet svayam īpsitaṃ |

anayā vidyayā yad yat na sādhaya(6)ti ⟨sādhayati⟩ sādhakaḥ || 27 ||

pauruṣaṃ ///- tantraṃ, dhyānañ caiva ca pūjanaṃ |

prakāśāt siddhihāniḥ syāt tasmād yatnena gopa(7)yet || 28 ||

tasmāt sarvvaprayatnena goptavyaṃ devatāgaṇaiḥ |

yathārthān labhate kāmān, tathā kāryyam maheśvari ||

yo vyatkasādha(17v1)ko ʼjñānī tasmai satyaṃ prakāśayet || (fol. 17r5–17v1)

Colophon

iti śrīkālītantre dvādaśaḥ paṭalaḥ ||     || kālī prītir astu ||     || śubham astu ||     || (fol. 17v1)

Microfilm Details

Reel No. A 208/1

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 28-03-2007

Bibliography